Declension table of ?pāṭalāvatī

Deva

FeminineSingularDualPlural
Nominativepāṭalāvatī pāṭalāvatyau pāṭalāvatyaḥ
Vocativepāṭalāvati pāṭalāvatyau pāṭalāvatyaḥ
Accusativepāṭalāvatīm pāṭalāvatyau pāṭalāvatīḥ
Instrumentalpāṭalāvatyā pāṭalāvatībhyām pāṭalāvatībhiḥ
Dativepāṭalāvatyai pāṭalāvatībhyām pāṭalāvatībhyaḥ
Ablativepāṭalāvatyāḥ pāṭalāvatībhyām pāṭalāvatībhyaḥ
Genitivepāṭalāvatyāḥ pāṭalāvatyoḥ pāṭalāvatīnām
Locativepāṭalāvatyām pāṭalāvatyoḥ pāṭalāvatīṣu

Compound pāṭalāvati - pāṭalāvatī -

Adverb -pāṭalāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria