Declension table of ?pāṭalādrimāhātmya

Deva

NeuterSingularDualPlural
Nominativepāṭalādrimāhātmyam pāṭalādrimāhātmye pāṭalādrimāhātmyāni
Vocativepāṭalādrimāhātmya pāṭalādrimāhātmye pāṭalādrimāhātmyāni
Accusativepāṭalādrimāhātmyam pāṭalādrimāhātmye pāṭalādrimāhātmyāni
Instrumentalpāṭalādrimāhātmyena pāṭalādrimāhātmyābhyām pāṭalādrimāhātmyaiḥ
Dativepāṭalādrimāhātmyāya pāṭalādrimāhātmyābhyām pāṭalādrimāhātmyebhyaḥ
Ablativepāṭalādrimāhātmyāt pāṭalādrimāhātmyābhyām pāṭalādrimāhātmyebhyaḥ
Genitivepāṭalādrimāhātmyasya pāṭalādrimāhātmyayoḥ pāṭalādrimāhātmyānām
Locativepāṭalādrimāhātmye pāṭalādrimāhātmyayoḥ pāṭalādrimāhātmyeṣu

Compound pāṭalādrimāhātmya -

Adverb -pāṭalādrimāhātmyam -pāṭalādrimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria