Declension table of ?pāṭṭāraka

Deva

NeuterSingularDualPlural
Nominativepāṭṭārakam pāṭṭārake pāṭṭārakāṇi
Vocativepāṭṭāraka pāṭṭārake pāṭṭārakāṇi
Accusativepāṭṭārakam pāṭṭārake pāṭṭārakāṇi
Instrumentalpāṭṭārakeṇa pāṭṭārakābhyām pāṭṭārakaiḥ
Dativepāṭṭārakāya pāṭṭārakābhyām pāṭṭārakebhyaḥ
Ablativepāṭṭārakāt pāṭṭārakābhyām pāṭṭārakebhyaḥ
Genitivepāṭṭārakasya pāṭṭārakayoḥ pāṭṭārakāṇām
Locativepāṭṭārake pāṭṭārakayoḥ pāṭṭārakeṣu

Compound pāṭṭāraka -

Adverb -pāṭṭārakam -pāṭṭārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria