Declension table of ?pāṣī

Deva

FeminineSingularDualPlural
Nominativepāṣī pāṣyau pāṣyaḥ
Vocativepāṣi pāṣyau pāṣyaḥ
Accusativepāṣīm pāṣyau pāṣīḥ
Instrumentalpāṣyā pāṣībhyām pāṣībhiḥ
Dativepāṣyai pāṣībhyām pāṣībhyaḥ
Ablativepāṣyāḥ pāṣībhyām pāṣībhyaḥ
Genitivepāṣyāḥ pāṣyoḥ pāṣīṇām
Locativepāṣyām pāṣyoḥ pāṣīṣu

Compound pāṣi - pāṣī -

Adverb -pāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria