Declension table of ?pāṣaka

Deva

MasculineSingularDualPlural
Nominativepāṣakaḥ pāṣakau pāṣakāḥ
Vocativepāṣaka pāṣakau pāṣakāḥ
Accusativepāṣakam pāṣakau pāṣakān
Instrumentalpāṣakeṇa pāṣakābhyām pāṣakaiḥ pāṣakebhiḥ
Dativepāṣakāya pāṣakābhyām pāṣakebhyaḥ
Ablativepāṣakāt pāṣakābhyām pāṣakebhyaḥ
Genitivepāṣakasya pāṣakayoḥ pāṣakāṇām
Locativepāṣake pāṣakayoḥ pāṣakeṣu

Compound pāṣaka -

Adverb -pāṣakam -pāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria