Declension table of ?pāṣāṇavajrakarasa

Deva

MasculineSingularDualPlural
Nominativepāṣāṇavajrakarasaḥ pāṣāṇavajrakarasau pāṣāṇavajrakarasāḥ
Vocativepāṣāṇavajrakarasa pāṣāṇavajrakarasau pāṣāṇavajrakarasāḥ
Accusativepāṣāṇavajrakarasam pāṣāṇavajrakarasau pāṣāṇavajrakarasān
Instrumentalpāṣāṇavajrakarasena pāṣāṇavajrakarasābhyām pāṣāṇavajrakarasaiḥ pāṣāṇavajrakarasebhiḥ
Dativepāṣāṇavajrakarasāya pāṣāṇavajrakarasābhyām pāṣāṇavajrakarasebhyaḥ
Ablativepāṣāṇavajrakarasāt pāṣāṇavajrakarasābhyām pāṣāṇavajrakarasebhyaḥ
Genitivepāṣāṇavajrakarasasya pāṣāṇavajrakarasayoḥ pāṣāṇavajrakarasānām
Locativepāṣāṇavajrakarase pāṣāṇavajrakarasayoḥ pāṣāṇavajrakaraseṣu

Compound pāṣāṇavajrakarasa -

Adverb -pāṣāṇavajrakarasam -pāṣāṇavajrakarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria