Declension table of ?pāṣāṇamaya

Deva

MasculineSingularDualPlural
Nominativepāṣāṇamayaḥ pāṣāṇamayau pāṣāṇamayāḥ
Vocativepāṣāṇamaya pāṣāṇamayau pāṣāṇamayāḥ
Accusativepāṣāṇamayam pāṣāṇamayau pāṣāṇamayān
Instrumentalpāṣāṇamayena pāṣāṇamayābhyām pāṣāṇamayaiḥ pāṣāṇamayebhiḥ
Dativepāṣāṇamayāya pāṣāṇamayābhyām pāṣāṇamayebhyaḥ
Ablativepāṣāṇamayāt pāṣāṇamayābhyām pāṣāṇamayebhyaḥ
Genitivepāṣāṇamayasya pāṣāṇamayayoḥ pāṣāṇamayānām
Locativepāṣāṇamaye pāṣāṇamayayoḥ pāṣāṇamayeṣu

Compound pāṣāṇamaya -

Adverb -pāṣāṇamayam -pāṣāṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria