Declension table of ?pāṣāṇahṛdayā

Deva

FeminineSingularDualPlural
Nominativepāṣāṇahṛdayā pāṣāṇahṛdaye pāṣāṇahṛdayāḥ
Vocativepāṣāṇahṛdaye pāṣāṇahṛdaye pāṣāṇahṛdayāḥ
Accusativepāṣāṇahṛdayām pāṣāṇahṛdaye pāṣāṇahṛdayāḥ
Instrumentalpāṣāṇahṛdayayā pāṣāṇahṛdayābhyām pāṣāṇahṛdayābhiḥ
Dativepāṣāṇahṛdayāyai pāṣāṇahṛdayābhyām pāṣāṇahṛdayābhyaḥ
Ablativepāṣāṇahṛdayāyāḥ pāṣāṇahṛdayābhyām pāṣāṇahṛdayābhyaḥ
Genitivepāṣāṇahṛdayāyāḥ pāṣāṇahṛdayayoḥ pāṣāṇahṛdayānām
Locativepāṣāṇahṛdayāyām pāṣāṇahṛdayayoḥ pāṣāṇahṛdayāsu

Adverb -pāṣāṇahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria