Declension table of ?pāṣāṇaghātadāyinī

Deva

FeminineSingularDualPlural
Nominativepāṣāṇaghātadāyinī pāṣāṇaghātadāyinyau pāṣāṇaghātadāyinyaḥ
Vocativepāṣāṇaghātadāyini pāṣāṇaghātadāyinyau pāṣāṇaghātadāyinyaḥ
Accusativepāṣāṇaghātadāyinīm pāṣāṇaghātadāyinyau pāṣāṇaghātadāyinīḥ
Instrumentalpāṣāṇaghātadāyinyā pāṣāṇaghātadāyinībhyām pāṣāṇaghātadāyinībhiḥ
Dativepāṣāṇaghātadāyinyai pāṣāṇaghātadāyinībhyām pāṣāṇaghātadāyinībhyaḥ
Ablativepāṣāṇaghātadāyinyāḥ pāṣāṇaghātadāyinībhyām pāṣāṇaghātadāyinībhyaḥ
Genitivepāṣāṇaghātadāyinyāḥ pāṣāṇaghātadāyinyoḥ pāṣāṇaghātadāyinīnām
Locativepāṣāṇaghātadāyinyām pāṣāṇaghātadāyinyoḥ pāṣāṇaghātadāyinīṣu

Compound pāṣāṇaghātadāyini - pāṣāṇaghātadāyinī -

Adverb -pāṣāṇaghātadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria