Declension table of ?pāṣāṇagardabha

Deva

MasculineSingularDualPlural
Nominativepāṣāṇagardabhaḥ pāṣāṇagardabhau pāṣāṇagardabhāḥ
Vocativepāṣāṇagardabha pāṣāṇagardabhau pāṣāṇagardabhāḥ
Accusativepāṣāṇagardabham pāṣāṇagardabhau pāṣāṇagardabhān
Instrumentalpāṣāṇagardabhena pāṣāṇagardabhābhyām pāṣāṇagardabhaiḥ pāṣāṇagardabhebhiḥ
Dativepāṣāṇagardabhāya pāṣāṇagardabhābhyām pāṣāṇagardabhebhyaḥ
Ablativepāṣāṇagardabhāt pāṣāṇagardabhābhyām pāṣāṇagardabhebhyaḥ
Genitivepāṣāṇagardabhasya pāṣāṇagardabhayoḥ pāṣāṇagardabhānām
Locativepāṣāṇagardabhe pāṣāṇagardabhayoḥ pāṣāṇagardabheṣu

Compound pāṣāṇagardabha -

Adverb -pāṣāṇagardabham -pāṣāṇagardabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria