Declension table of ?pāṣāṇadāraka

Deva

MasculineSingularDualPlural
Nominativepāṣāṇadārakaḥ pāṣāṇadārakau pāṣāṇadārakāḥ
Vocativepāṣāṇadāraka pāṣāṇadārakau pāṣāṇadārakāḥ
Accusativepāṣāṇadārakam pāṣāṇadārakau pāṣāṇadārakān
Instrumentalpāṣāṇadārakeṇa pāṣāṇadārakābhyām pāṣāṇadārakaiḥ pāṣāṇadārakebhiḥ
Dativepāṣāṇadārakāya pāṣāṇadārakābhyām pāṣāṇadārakebhyaḥ
Ablativepāṣāṇadārakāt pāṣāṇadārakābhyām pāṣāṇadārakebhyaḥ
Genitivepāṣāṇadārakasya pāṣāṇadārakayoḥ pāṣāṇadārakāṇām
Locativepāṣāṇadārake pāṣāṇadārakayoḥ pāṣāṇadārakeṣu

Compound pāṣāṇadāraka -

Adverb -pāṣāṇadārakam -pāṣāṇadārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria