Declension table of ?pāṣāṇacayanibaddhā

Deva

FeminineSingularDualPlural
Nominativepāṣāṇacayanibaddhā pāṣāṇacayanibaddhe pāṣāṇacayanibaddhāḥ
Vocativepāṣāṇacayanibaddhe pāṣāṇacayanibaddhe pāṣāṇacayanibaddhāḥ
Accusativepāṣāṇacayanibaddhām pāṣāṇacayanibaddhe pāṣāṇacayanibaddhāḥ
Instrumentalpāṣāṇacayanibaddhayā pāṣāṇacayanibaddhābhyām pāṣāṇacayanibaddhābhiḥ
Dativepāṣāṇacayanibaddhāyai pāṣāṇacayanibaddhābhyām pāṣāṇacayanibaddhābhyaḥ
Ablativepāṣāṇacayanibaddhāyāḥ pāṣāṇacayanibaddhābhyām pāṣāṇacayanibaddhābhyaḥ
Genitivepāṣāṇacayanibaddhāyāḥ pāṣāṇacayanibaddhayoḥ pāṣāṇacayanibaddhānām
Locativepāṣāṇacayanibaddhāyām pāṣāṇacayanibaddhayoḥ pāṣāṇacayanibaddhāsu

Adverb -pāṣāṇacayanibaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria