Declension table of ?pāṣāṇacayanibaddha

Deva

MasculineSingularDualPlural
Nominativepāṣāṇacayanibaddhaḥ pāṣāṇacayanibaddhau pāṣāṇacayanibaddhāḥ
Vocativepāṣāṇacayanibaddha pāṣāṇacayanibaddhau pāṣāṇacayanibaddhāḥ
Accusativepāṣāṇacayanibaddham pāṣāṇacayanibaddhau pāṣāṇacayanibaddhān
Instrumentalpāṣāṇacayanibaddhena pāṣāṇacayanibaddhābhyām pāṣāṇacayanibaddhaiḥ pāṣāṇacayanibaddhebhiḥ
Dativepāṣāṇacayanibaddhāya pāṣāṇacayanibaddhābhyām pāṣāṇacayanibaddhebhyaḥ
Ablativepāṣāṇacayanibaddhāt pāṣāṇacayanibaddhābhyām pāṣāṇacayanibaddhebhyaḥ
Genitivepāṣāṇacayanibaddhasya pāṣāṇacayanibaddhayoḥ pāṣāṇacayanibaddhānām
Locativepāṣāṇacayanibaddhe pāṣāṇacayanibaddhayoḥ pāṣāṇacayanibaddheṣu

Compound pāṣāṇacayanibaddha -

Adverb -pāṣāṇacayanibaddham -pāṣāṇacayanibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria