Declension table of ?pāṣāṇacaturdaśī

Deva

FeminineSingularDualPlural
Nominativepāṣāṇacaturdaśī pāṣāṇacaturdaśyau pāṣāṇacaturdaśyaḥ
Vocativepāṣāṇacaturdaśi pāṣāṇacaturdaśyau pāṣāṇacaturdaśyaḥ
Accusativepāṣāṇacaturdaśīm pāṣāṇacaturdaśyau pāṣāṇacaturdaśīḥ
Instrumentalpāṣāṇacaturdaśyā pāṣāṇacaturdaśībhyām pāṣāṇacaturdaśībhiḥ
Dativepāṣāṇacaturdaśyai pāṣāṇacaturdaśībhyām pāṣāṇacaturdaśībhyaḥ
Ablativepāṣāṇacaturdaśyāḥ pāṣāṇacaturdaśībhyām pāṣāṇacaturdaśībhyaḥ
Genitivepāṣāṇacaturdaśyāḥ pāṣāṇacaturdaśyoḥ pāṣāṇacaturdaśīnām
Locativepāṣāṇacaturdaśyām pāṣāṇacaturdaśyoḥ pāṣāṇacaturdaśīṣu

Compound pāṣāṇacaturdaśi - pāṣāṇacaturdaśī -

Adverb -pāṣāṇacaturdaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria