Declension table of ?pāṣāṇabhedin

Deva

MasculineSingularDualPlural
Nominativepāṣāṇabhedī pāṣāṇabhedinau pāṣāṇabhedinaḥ
Vocativepāṣāṇabhedin pāṣāṇabhedinau pāṣāṇabhedinaḥ
Accusativepāṣāṇabhedinam pāṣāṇabhedinau pāṣāṇabhedinaḥ
Instrumentalpāṣāṇabhedinā pāṣāṇabhedibhyām pāṣāṇabhedibhiḥ
Dativepāṣāṇabhedine pāṣāṇabhedibhyām pāṣāṇabhedibhyaḥ
Ablativepāṣāṇabhedinaḥ pāṣāṇabhedibhyām pāṣāṇabhedibhyaḥ
Genitivepāṣāṇabhedinaḥ pāṣāṇabhedinoḥ pāṣāṇabhedinām
Locativepāṣāṇabhedini pāṣāṇabhedinoḥ pāṣāṇabhediṣu

Compound pāṣāṇabhedi -

Adverb -pāṣāṇabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria