Declension table of ?pāṣāṇabhedana

Deva

MasculineSingularDualPlural
Nominativepāṣāṇabhedanaḥ pāṣāṇabhedanau pāṣāṇabhedanāḥ
Vocativepāṣāṇabhedana pāṣāṇabhedanau pāṣāṇabhedanāḥ
Accusativepāṣāṇabhedanam pāṣāṇabhedanau pāṣāṇabhedanān
Instrumentalpāṣāṇabhedanena pāṣāṇabhedanābhyām pāṣāṇabhedanaiḥ pāṣāṇabhedanebhiḥ
Dativepāṣāṇabhedanāya pāṣāṇabhedanābhyām pāṣāṇabhedanebhyaḥ
Ablativepāṣāṇabhedanāt pāṣāṇabhedanābhyām pāṣāṇabhedanebhyaḥ
Genitivepāṣāṇabhedanasya pāṣāṇabhedanayoḥ pāṣāṇabhedanānām
Locativepāṣāṇabhedane pāṣāṇabhedanayoḥ pāṣāṇabhedaneṣu

Compound pāṣāṇabhedana -

Adverb -pāṣāṇabhedanam -pāṣāṇabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria