Declension table of ?pāṣāṇḍya

Deva

NeuterSingularDualPlural
Nominativepāṣāṇḍyam pāṣāṇḍye pāṣāṇḍyāni
Vocativepāṣāṇḍya pāṣāṇḍye pāṣāṇḍyāni
Accusativepāṣāṇḍyam pāṣāṇḍye pāṣāṇḍyāni
Instrumentalpāṣāṇḍyena pāṣāṇḍyābhyām pāṣāṇḍyaiḥ
Dativepāṣāṇḍyāya pāṣāṇḍyābhyām pāṣāṇḍyebhyaḥ
Ablativepāṣāṇḍyāt pāṣāṇḍyābhyām pāṣāṇḍyebhyaḥ
Genitivepāṣāṇḍyasya pāṣāṇḍyayoḥ pāṣāṇḍyānām
Locativepāṣāṇḍye pāṣāṇḍyayoḥ pāṣāṇḍyeṣu

Compound pāṣāṇḍya -

Adverb -pāṣāṇḍyam -pāṣāṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria