Declension table of ?pāṣaṇḍī

Deva

FeminineSingularDualPlural
Nominativepāṣaṇḍī pāṣaṇḍyau pāṣaṇḍyaḥ
Vocativepāṣaṇḍi pāṣaṇḍyau pāṣaṇḍyaḥ
Accusativepāṣaṇḍīm pāṣaṇḍyau pāṣaṇḍīḥ
Instrumentalpāṣaṇḍyā pāṣaṇḍībhyām pāṣaṇḍībhiḥ
Dativepāṣaṇḍyai pāṣaṇḍībhyām pāṣaṇḍībhyaḥ
Ablativepāṣaṇḍyāḥ pāṣaṇḍībhyām pāṣaṇḍībhyaḥ
Genitivepāṣaṇḍyāḥ pāṣaṇḍyoḥ pāṣaṇḍīnām
Locativepāṣaṇḍyām pāṣaṇḍyoḥ pāṣaṇḍīṣu

Compound pāṣaṇḍi - pāṣaṇḍī -

Adverb -pāṣaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria