Declension table of ?pāṣaṇḍaviḍambana

Deva

NeuterSingularDualPlural
Nominativepāṣaṇḍaviḍambanam pāṣaṇḍaviḍambane pāṣaṇḍaviḍambanāni
Vocativepāṣaṇḍaviḍambana pāṣaṇḍaviḍambane pāṣaṇḍaviḍambanāni
Accusativepāṣaṇḍaviḍambanam pāṣaṇḍaviḍambane pāṣaṇḍaviḍambanāni
Instrumentalpāṣaṇḍaviḍambanena pāṣaṇḍaviḍambanābhyām pāṣaṇḍaviḍambanaiḥ
Dativepāṣaṇḍaviḍambanāya pāṣaṇḍaviḍambanābhyām pāṣaṇḍaviḍambanebhyaḥ
Ablativepāṣaṇḍaviḍambanāt pāṣaṇḍaviḍambanābhyām pāṣaṇḍaviḍambanebhyaḥ
Genitivepāṣaṇḍaviḍambanasya pāṣaṇḍaviḍambanayoḥ pāṣaṇḍaviḍambanānām
Locativepāṣaṇḍaviḍambane pāṣaṇḍaviḍambanayoḥ pāṣaṇḍaviḍambaneṣu

Compound pāṣaṇḍaviḍambana -

Adverb -pāṣaṇḍaviḍambanam -pāṣaṇḍaviḍambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria