Declension table of ?pāṣaṇḍasthā

Deva

FeminineSingularDualPlural
Nominativepāṣaṇḍasthā pāṣaṇḍasthe pāṣaṇḍasthāḥ
Vocativepāṣaṇḍasthe pāṣaṇḍasthe pāṣaṇḍasthāḥ
Accusativepāṣaṇḍasthām pāṣaṇḍasthe pāṣaṇḍasthāḥ
Instrumentalpāṣaṇḍasthayā pāṣaṇḍasthābhyām pāṣaṇḍasthābhiḥ
Dativepāṣaṇḍasthāyai pāṣaṇḍasthābhyām pāṣaṇḍasthābhyaḥ
Ablativepāṣaṇḍasthāyāḥ pāṣaṇḍasthābhyām pāṣaṇḍasthābhyaḥ
Genitivepāṣaṇḍasthāyāḥ pāṣaṇḍasthayoḥ pāṣaṇḍasthānām
Locativepāṣaṇḍasthāyām pāṣaṇḍasthayoḥ pāṣaṇḍasthāsu

Adverb -pāṣaṇḍastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria