Declension table of ?pāṣaṇḍamukhamardana

Deva

NeuterSingularDualPlural
Nominativepāṣaṇḍamukhamardanam pāṣaṇḍamukhamardane pāṣaṇḍamukhamardanāni
Vocativepāṣaṇḍamukhamardana pāṣaṇḍamukhamardane pāṣaṇḍamukhamardanāni
Accusativepāṣaṇḍamukhamardanam pāṣaṇḍamukhamardane pāṣaṇḍamukhamardanāni
Instrumentalpāṣaṇḍamukhamardanena pāṣaṇḍamukhamardanābhyām pāṣaṇḍamukhamardanaiḥ
Dativepāṣaṇḍamukhamardanāya pāṣaṇḍamukhamardanābhyām pāṣaṇḍamukhamardanebhyaḥ
Ablativepāṣaṇḍamukhamardanāt pāṣaṇḍamukhamardanābhyām pāṣaṇḍamukhamardanebhyaḥ
Genitivepāṣaṇḍamukhamardanasya pāṣaṇḍamukhamardanayoḥ pāṣaṇḍamukhamardanānām
Locativepāṣaṇḍamukhamardane pāṣaṇḍamukhamardanayoḥ pāṣaṇḍamukhamardaneṣu

Compound pāṣaṇḍamukhamardana -

Adverb -pāṣaṇḍamukhamardanam -pāṣaṇḍamukhamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria