Declension table of ?pāṣaṇḍamukhacapeṭikā

Deva

FeminineSingularDualPlural
Nominativepāṣaṇḍamukhacapeṭikā pāṣaṇḍamukhacapeṭike pāṣaṇḍamukhacapeṭikāḥ
Vocativepāṣaṇḍamukhacapeṭike pāṣaṇḍamukhacapeṭike pāṣaṇḍamukhacapeṭikāḥ
Accusativepāṣaṇḍamukhacapeṭikām pāṣaṇḍamukhacapeṭike pāṣaṇḍamukhacapeṭikāḥ
Instrumentalpāṣaṇḍamukhacapeṭikayā pāṣaṇḍamukhacapeṭikābhyām pāṣaṇḍamukhacapeṭikābhiḥ
Dativepāṣaṇḍamukhacapeṭikāyai pāṣaṇḍamukhacapeṭikābhyām pāṣaṇḍamukhacapeṭikābhyaḥ
Ablativepāṣaṇḍamukhacapeṭikāyāḥ pāṣaṇḍamukhacapeṭikābhyām pāṣaṇḍamukhacapeṭikābhyaḥ
Genitivepāṣaṇḍamukhacapeṭikāyāḥ pāṣaṇḍamukhacapeṭikayoḥ pāṣaṇḍamukhacapeṭikānām
Locativepāṣaṇḍamukhacapeṭikāyām pāṣaṇḍamukhacapeṭikayoḥ pāṣaṇḍamukhacapeṭikāsu

Adverb -pāṣaṇḍamukhacapeṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria