Declension table of ?pāṣaṇḍakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativepāṣaṇḍakhaṇḍanam pāṣaṇḍakhaṇḍane pāṣaṇḍakhaṇḍanāni
Vocativepāṣaṇḍakhaṇḍana pāṣaṇḍakhaṇḍane pāṣaṇḍakhaṇḍanāni
Accusativepāṣaṇḍakhaṇḍanam pāṣaṇḍakhaṇḍane pāṣaṇḍakhaṇḍanāni
Instrumentalpāṣaṇḍakhaṇḍanena pāṣaṇḍakhaṇḍanābhyām pāṣaṇḍakhaṇḍanaiḥ
Dativepāṣaṇḍakhaṇḍanāya pāṣaṇḍakhaṇḍanābhyām pāṣaṇḍakhaṇḍanebhyaḥ
Ablativepāṣaṇḍakhaṇḍanāt pāṣaṇḍakhaṇḍanābhyām pāṣaṇḍakhaṇḍanebhyaḥ
Genitivepāṣaṇḍakhaṇḍanasya pāṣaṇḍakhaṇḍanayoḥ pāṣaṇḍakhaṇḍanānām
Locativepāṣaṇḍakhaṇḍane pāṣaṇḍakhaṇḍanayoḥ pāṣaṇḍakhaṇḍaneṣu

Compound pāṣaṇḍakhaṇḍana -

Adverb -pāṣaṇḍakhaṇḍanam -pāṣaṇḍakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria