Declension table of ?pāṣaṇḍaka

Deva

MasculineSingularDualPlural
Nominativepāṣaṇḍakaḥ pāṣaṇḍakau pāṣaṇḍakāḥ
Vocativepāṣaṇḍaka pāṣaṇḍakau pāṣaṇḍakāḥ
Accusativepāṣaṇḍakam pāṣaṇḍakau pāṣaṇḍakān
Instrumentalpāṣaṇḍakena pāṣaṇḍakābhyām pāṣaṇḍakaiḥ pāṣaṇḍakebhiḥ
Dativepāṣaṇḍakāya pāṣaṇḍakābhyām pāṣaṇḍakebhyaḥ
Ablativepāṣaṇḍakāt pāṣaṇḍakābhyām pāṣaṇḍakebhyaḥ
Genitivepāṣaṇḍakasya pāṣaṇḍakayoḥ pāṣaṇḍakānām
Locativepāṣaṇḍake pāṣaṇḍakayoḥ pāṣaṇḍakeṣu

Compound pāṣaṇḍaka -

Adverb -pāṣaṇḍakam -pāṣaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria