Declension table of ?pāṇisvanika

Deva

MasculineSingularDualPlural
Nominativepāṇisvanikaḥ pāṇisvanikau pāṇisvanikāḥ
Vocativepāṇisvanika pāṇisvanikau pāṇisvanikāḥ
Accusativepāṇisvanikam pāṇisvanikau pāṇisvanikān
Instrumentalpāṇisvanikena pāṇisvanikābhyām pāṇisvanikaiḥ pāṇisvanikebhiḥ
Dativepāṇisvanikāya pāṇisvanikābhyām pāṇisvanikebhyaḥ
Ablativepāṇisvanikāt pāṇisvanikābhyām pāṇisvanikebhyaḥ
Genitivepāṇisvanikasya pāṇisvanikayoḥ pāṇisvanikānām
Locativepāṇisvanike pāṇisvanikayoḥ pāṇisvanikeṣu

Compound pāṇisvanika -

Adverb -pāṇisvanikam -pāṇisvanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria