Declension table of ?pāṇistha

Deva

NeuterSingularDualPlural
Nominativepāṇistham pāṇisthe pāṇisthāni
Vocativepāṇistha pāṇisthe pāṇisthāni
Accusativepāṇistham pāṇisthe pāṇisthāni
Instrumentalpāṇisthena pāṇisthābhyām pāṇisthaiḥ
Dativepāṇisthāya pāṇisthābhyām pāṇisthebhyaḥ
Ablativepāṇisthāt pāṇisthābhyām pāṇisthebhyaḥ
Genitivepāṇisthasya pāṇisthayoḥ pāṇisthānām
Locativepāṇisthe pāṇisthayoḥ pāṇistheṣu

Compound pāṇistha -

Adverb -pāṇistham -pāṇisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria