Declension table of ?pāṇisargya

Deva

NeuterSingularDualPlural
Nominativepāṇisargyam pāṇisargye pāṇisargyāṇi
Vocativepāṇisargya pāṇisargye pāṇisargyāṇi
Accusativepāṇisargyam pāṇisargye pāṇisargyāṇi
Instrumentalpāṇisargyeṇa pāṇisargyābhyām pāṇisargyaiḥ
Dativepāṇisargyāya pāṇisargyābhyām pāṇisargyebhyaḥ
Ablativepāṇisargyāt pāṇisargyābhyām pāṇisargyebhyaḥ
Genitivepāṇisargyasya pāṇisargyayoḥ pāṇisargyāṇām
Locativepāṇisargye pāṇisargyayoḥ pāṇisargyeṣu

Compound pāṇisargya -

Adverb -pāṇisargyam -pāṇisargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria