Declension table of ?pāṇipūra

Deva

NeuterSingularDualPlural
Nominativepāṇipūram pāṇipūre pāṇipūrāṇi
Vocativepāṇipūra pāṇipūre pāṇipūrāṇi
Accusativepāṇipūram pāṇipūre pāṇipūrāṇi
Instrumentalpāṇipūreṇa pāṇipūrābhyām pāṇipūraiḥ
Dativepāṇipūrāya pāṇipūrābhyām pāṇipūrebhyaḥ
Ablativepāṇipūrāt pāṇipūrābhyām pāṇipūrebhyaḥ
Genitivepāṇipūrasya pāṇipūrayoḥ pāṇipūrāṇām
Locativepāṇipūre pāṇipūrayoḥ pāṇipūreṣu

Compound pāṇipūra -

Adverb -pāṇipūram -pāṇipūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria