Declension table of ?pāṇipradāna

Deva

NeuterSingularDualPlural
Nominativepāṇipradānam pāṇipradāne pāṇipradānāni
Vocativepāṇipradāna pāṇipradāne pāṇipradānāni
Accusativepāṇipradānam pāṇipradāne pāṇipradānāni
Instrumentalpāṇipradānena pāṇipradānābhyām pāṇipradānaiḥ
Dativepāṇipradānāya pāṇipradānābhyām pāṇipradānebhyaḥ
Ablativepāṇipradānāt pāṇipradānābhyām pāṇipradānebhyaḥ
Genitivepāṇipradānasya pāṇipradānayoḥ pāṇipradānānām
Locativepāṇipradāne pāṇipradānayoḥ pāṇipradāneṣu

Compound pāṇipradāna -

Adverb -pāṇipradānam -pāṇipradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria