Declension table of ?pāṇipraṇayin

Deva

NeuterSingularDualPlural
Nominativepāṇipraṇayi pāṇipraṇayinī pāṇipraṇayīni
Vocativepāṇipraṇayin pāṇipraṇayi pāṇipraṇayinī pāṇipraṇayīni
Accusativepāṇipraṇayi pāṇipraṇayinī pāṇipraṇayīni
Instrumentalpāṇipraṇayinā pāṇipraṇayibhyām pāṇipraṇayibhiḥ
Dativepāṇipraṇayine pāṇipraṇayibhyām pāṇipraṇayibhyaḥ
Ablativepāṇipraṇayinaḥ pāṇipraṇayibhyām pāṇipraṇayibhyaḥ
Genitivepāṇipraṇayinaḥ pāṇipraṇayinoḥ pāṇipraṇayinām
Locativepāṇipraṇayini pāṇipraṇayinoḥ pāṇipraṇayiṣu

Compound pāṇipraṇayi -

Adverb -pāṇipraṇayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria