Declension table of ?pāṇipraṇayin

Deva

MasculineSingularDualPlural
Nominativepāṇipraṇayī pāṇipraṇayinau pāṇipraṇayinaḥ
Vocativepāṇipraṇayin pāṇipraṇayinau pāṇipraṇayinaḥ
Accusativepāṇipraṇayinam pāṇipraṇayinau pāṇipraṇayinaḥ
Instrumentalpāṇipraṇayinā pāṇipraṇayibhyām pāṇipraṇayibhiḥ
Dativepāṇipraṇayine pāṇipraṇayibhyām pāṇipraṇayibhyaḥ
Ablativepāṇipraṇayinaḥ pāṇipraṇayibhyām pāṇipraṇayibhyaḥ
Genitivepāṇipraṇayinaḥ pāṇipraṇayinoḥ pāṇipraṇayinām
Locativepāṇipraṇayini pāṇipraṇayinoḥ pāṇipraṇayiṣu

Compound pāṇipraṇayi -

Adverb -pāṇipraṇayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria