Declension table of pāṇipallavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇipallavaḥ | pāṇipallavau | pāṇipallavāḥ |
Vocative | pāṇipallava | pāṇipallavau | pāṇipallavāḥ |
Accusative | pāṇipallavam | pāṇipallavau | pāṇipallavān |
Instrumental | pāṇipallavena | pāṇipallavābhyām | pāṇipallavaiḥ |
Dative | pāṇipallavāya | pāṇipallavābhyām | pāṇipallavebhyaḥ |
Ablative | pāṇipallavāt | pāṇipallavābhyām | pāṇipallavebhyaḥ |
Genitive | pāṇipallavasya | pāṇipallavayoḥ | pāṇipallavānām |
Locative | pāṇipallave | pāṇipallavayoḥ | pāṇipallaveṣu |