Declension table of ?pāṇipallava

Deva

MasculineSingularDualPlural
Nominativepāṇipallavaḥ pāṇipallavau pāṇipallavāḥ
Vocativepāṇipallava pāṇipallavau pāṇipallavāḥ
Accusativepāṇipallavam pāṇipallavau pāṇipallavān
Instrumentalpāṇipallavena pāṇipallavābhyām pāṇipallavaiḥ pāṇipallavebhiḥ
Dativepāṇipallavāya pāṇipallavābhyām pāṇipallavebhyaḥ
Ablativepāṇipallavāt pāṇipallavābhyām pāṇipallavebhyaḥ
Genitivepāṇipallavasya pāṇipallavayoḥ pāṇipallavānām
Locativepāṇipallave pāṇipallavayoḥ pāṇipallaveṣu

Compound pāṇipallava -

Adverb -pāṇipallavam -pāṇipallavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria