Declension table of ?pāṇipātra

Deva

NeuterSingularDualPlural
Nominativepāṇipātram pāṇipātre pāṇipātrāṇi
Vocativepāṇipātra pāṇipātre pāṇipātrāṇi
Accusativepāṇipātram pāṇipātre pāṇipātrāṇi
Instrumentalpāṇipātreṇa pāṇipātrābhyām pāṇipātraiḥ
Dativepāṇipātrāya pāṇipātrābhyām pāṇipātrebhyaḥ
Ablativepāṇipātrāt pāṇipātrābhyām pāṇipātrebhyaḥ
Genitivepāṇipātrasya pāṇipātrayoḥ pāṇipātrāṇām
Locativepāṇipātre pāṇipātrayoḥ pāṇipātreṣu

Compound pāṇipātra -

Adverb -pāṇipātram -pāṇipātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria