Declension table of ?pāṇipātra

Deva

MasculineSingularDualPlural
Nominativepāṇipātraḥ pāṇipātrau pāṇipātrāḥ
Vocativepāṇipātra pāṇipātrau pāṇipātrāḥ
Accusativepāṇipātram pāṇipātrau pāṇipātrān
Instrumentalpāṇipātreṇa pāṇipātrābhyām pāṇipātraiḥ pāṇipātrebhiḥ
Dativepāṇipātrāya pāṇipātrābhyām pāṇipātrebhyaḥ
Ablativepāṇipātrāt pāṇipātrābhyām pāṇipātrebhyaḥ
Genitivepāṇipātrasya pāṇipātrayoḥ pāṇipātrāṇām
Locativepāṇipātre pāṇipātrayoḥ pāṇipātreṣu

Compound pāṇipātra -

Adverb -pāṇipātram -pāṇipātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria