Declension table of ?pāṇipādacapalā

Deva

FeminineSingularDualPlural
Nominativepāṇipādacapalā pāṇipādacapale pāṇipādacapalāḥ
Vocativepāṇipādacapale pāṇipādacapale pāṇipādacapalāḥ
Accusativepāṇipādacapalām pāṇipādacapale pāṇipādacapalāḥ
Instrumentalpāṇipādacapalayā pāṇipādacapalābhyām pāṇipādacapalābhiḥ
Dativepāṇipādacapalāyai pāṇipādacapalābhyām pāṇipādacapalābhyaḥ
Ablativepāṇipādacapalāyāḥ pāṇipādacapalābhyām pāṇipādacapalābhyaḥ
Genitivepāṇipādacapalāyāḥ pāṇipādacapalayoḥ pāṇipādacapalānām
Locativepāṇipādacapalāyām pāṇipādacapalayoḥ pāṇipādacapalāsu

Adverb -pāṇipādacapalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria