Declension table of ?pāṇipādacapala

Deva

NeuterSingularDualPlural
Nominativepāṇipādacapalam pāṇipādacapale pāṇipādacapalāni
Vocativepāṇipādacapala pāṇipādacapale pāṇipādacapalāni
Accusativepāṇipādacapalam pāṇipādacapale pāṇipādacapalāni
Instrumentalpāṇipādacapalena pāṇipādacapalābhyām pāṇipādacapalaiḥ
Dativepāṇipādacapalāya pāṇipādacapalābhyām pāṇipādacapalebhyaḥ
Ablativepāṇipādacapalāt pāṇipādacapalābhyām pāṇipādacapalebhyaḥ
Genitivepāṇipādacapalasya pāṇipādacapalayoḥ pāṇipādacapalānām
Locativepāṇipādacapale pāṇipādacapalayoḥ pāṇipādacapaleṣu

Compound pāṇipādacapala -

Adverb -pāṇipādacapalam -pāṇipādacapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria