Declension table of ?pāṇipādacapala

Deva

MasculineSingularDualPlural
Nominativepāṇipādacapalaḥ pāṇipādacapalau pāṇipādacapalāḥ
Vocativepāṇipādacapala pāṇipādacapalau pāṇipādacapalāḥ
Accusativepāṇipādacapalam pāṇipādacapalau pāṇipādacapalān
Instrumentalpāṇipādacapalena pāṇipādacapalābhyām pāṇipādacapalaiḥ pāṇipādacapalebhiḥ
Dativepāṇipādacapalāya pāṇipādacapalābhyām pāṇipādacapalebhyaḥ
Ablativepāṇipādacapalāt pāṇipādacapalābhyām pāṇipādacapalebhyaḥ
Genitivepāṇipādacapalasya pāṇipādacapalayoḥ pāṇipādacapalānām
Locativepāṇipādacapale pāṇipādacapalayoḥ pāṇipādacapaleṣu

Compound pāṇipādacapala -

Adverb -pāṇipādacapalam -pāṇipādacapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria