Declension table of ?pāṇinivyākaraṇadīpikā

Deva

FeminineSingularDualPlural
Nominativepāṇinivyākaraṇadīpikā pāṇinivyākaraṇadīpike pāṇinivyākaraṇadīpikāḥ
Vocativepāṇinivyākaraṇadīpike pāṇinivyākaraṇadīpike pāṇinivyākaraṇadīpikāḥ
Accusativepāṇinivyākaraṇadīpikām pāṇinivyākaraṇadīpike pāṇinivyākaraṇadīpikāḥ
Instrumentalpāṇinivyākaraṇadīpikayā pāṇinivyākaraṇadīpikābhyām pāṇinivyākaraṇadīpikābhiḥ
Dativepāṇinivyākaraṇadīpikāyai pāṇinivyākaraṇadīpikābhyām pāṇinivyākaraṇadīpikābhyaḥ
Ablativepāṇinivyākaraṇadīpikāyāḥ pāṇinivyākaraṇadīpikābhyām pāṇinivyākaraṇadīpikābhyaḥ
Genitivepāṇinivyākaraṇadīpikāyāḥ pāṇinivyākaraṇadīpikayoḥ pāṇinivyākaraṇadīpikānām
Locativepāṇinivyākaraṇadīpikāyām pāṇinivyākaraṇadīpikayoḥ pāṇinivyākaraṇadīpikāsu

Adverb -pāṇinivyākaraṇadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria