Declension table of ?pāṇinīyasūtrasārakośa

Deva

MasculineSingularDualPlural
Nominativepāṇinīyasūtrasārakośaḥ pāṇinīyasūtrasārakośau pāṇinīyasūtrasārakośāḥ
Vocativepāṇinīyasūtrasārakośa pāṇinīyasūtrasārakośau pāṇinīyasūtrasārakośāḥ
Accusativepāṇinīyasūtrasārakośam pāṇinīyasūtrasārakośau pāṇinīyasūtrasārakośān
Instrumentalpāṇinīyasūtrasārakośena pāṇinīyasūtrasārakośābhyām pāṇinīyasūtrasārakośaiḥ pāṇinīyasūtrasārakośebhiḥ
Dativepāṇinīyasūtrasārakośāya pāṇinīyasūtrasārakośābhyām pāṇinīyasūtrasārakośebhyaḥ
Ablativepāṇinīyasūtrasārakośāt pāṇinīyasūtrasārakośābhyām pāṇinīyasūtrasārakośebhyaḥ
Genitivepāṇinīyasūtrasārakośasya pāṇinīyasūtrasārakośayoḥ pāṇinīyasūtrasārakośānām
Locativepāṇinīyasūtrasārakośe pāṇinīyasūtrasārakośayoḥ pāṇinīyasūtrasārakośeṣu

Compound pāṇinīyasūtrasārakośa -

Adverb -pāṇinīyasūtrasārakośam -pāṇinīyasūtrasārakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria