Declension table of ?pāṇinīyasūtra

Deva

NeuterSingularDualPlural
Nominativepāṇinīyasūtram pāṇinīyasūtre pāṇinīyasūtrāṇi
Vocativepāṇinīyasūtra pāṇinīyasūtre pāṇinīyasūtrāṇi
Accusativepāṇinīyasūtram pāṇinīyasūtre pāṇinīyasūtrāṇi
Instrumentalpāṇinīyasūtreṇa pāṇinīyasūtrābhyām pāṇinīyasūtraiḥ
Dativepāṇinīyasūtrāya pāṇinīyasūtrābhyām pāṇinīyasūtrebhyaḥ
Ablativepāṇinīyasūtrāt pāṇinīyasūtrābhyām pāṇinīyasūtrebhyaḥ
Genitivepāṇinīyasūtrasya pāṇinīyasūtrayoḥ pāṇinīyasūtrāṇām
Locativepāṇinīyasūtre pāṇinīyasūtrayoḥ pāṇinīyasūtreṣu

Compound pāṇinīyasūtra -

Adverb -pāṇinīyasūtram -pāṇinīyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria