Declension table of ?pāṇinīyaliṅgānuśāsana

Deva

NeuterSingularDualPlural
Nominativepāṇinīyaliṅgānuśāsanam pāṇinīyaliṅgānuśāsane pāṇinīyaliṅgānuśāsanāni
Vocativepāṇinīyaliṅgānuśāsana pāṇinīyaliṅgānuśāsane pāṇinīyaliṅgānuśāsanāni
Accusativepāṇinīyaliṅgānuśāsanam pāṇinīyaliṅgānuśāsane pāṇinīyaliṅgānuśāsanāni
Instrumentalpāṇinīyaliṅgānuśāsanena pāṇinīyaliṅgānuśāsanābhyām pāṇinīyaliṅgānuśāsanaiḥ
Dativepāṇinīyaliṅgānuśāsanāya pāṇinīyaliṅgānuśāsanābhyām pāṇinīyaliṅgānuśāsanebhyaḥ
Ablativepāṇinīyaliṅgānuśāsanāt pāṇinīyaliṅgānuśāsanābhyām pāṇinīyaliṅgānuśāsanebhyaḥ
Genitivepāṇinīyaliṅgānuśāsanasya pāṇinīyaliṅgānuśāsanayoḥ pāṇinīyaliṅgānuśāsanānām
Locativepāṇinīyaliṅgānuśāsane pāṇinīyaliṅgānuśāsanayoḥ pāṇinīyaliṅgānuśāsaneṣu

Compound pāṇinīyaliṅgānuśāsana -

Adverb -pāṇinīyaliṅgānuśāsanam -pāṇinīyaliṅgānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria