Declension table of ?pāṇina

Deva

MasculineSingularDualPlural
Nominativepāṇinaḥ pāṇinau pāṇināḥ
Vocativepāṇina pāṇinau pāṇināḥ
Accusativepāṇinam pāṇinau pāṇinān
Instrumentalpāṇinena pāṇinābhyām pāṇinaiḥ pāṇinebhiḥ
Dativepāṇināya pāṇinābhyām pāṇinebhyaḥ
Ablativepāṇināt pāṇinābhyām pāṇinebhyaḥ
Genitivepāṇinasya pāṇinayoḥ pāṇinānām
Locativepāṇine pāṇinayoḥ pāṇineṣu

Compound pāṇina -

Adverb -pāṇinam -pāṇināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria