Declension table of ?pāṇimukta

Deva

NeuterSingularDualPlural
Nominativepāṇimuktam pāṇimukte pāṇimuktāni
Vocativepāṇimukta pāṇimukte pāṇimuktāni
Accusativepāṇimuktam pāṇimukte pāṇimuktāni
Instrumentalpāṇimuktena pāṇimuktābhyām pāṇimuktaiḥ
Dativepāṇimuktāya pāṇimuktābhyām pāṇimuktebhyaḥ
Ablativepāṇimuktāt pāṇimuktābhyām pāṇimuktebhyaḥ
Genitivepāṇimuktasya pāṇimuktayoḥ pāṇimuktānām
Locativepāṇimukte pāṇimuktayoḥ pāṇimukteṣu

Compound pāṇimukta -

Adverb -pāṇimuktam -pāṇimuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria