Declension table of ?pāṇimukhā

Deva

FeminineSingularDualPlural
Nominativepāṇimukhā pāṇimukhe pāṇimukhāḥ
Vocativepāṇimukhe pāṇimukhe pāṇimukhāḥ
Accusativepāṇimukhām pāṇimukhe pāṇimukhāḥ
Instrumentalpāṇimukhayā pāṇimukhābhyām pāṇimukhābhiḥ
Dativepāṇimukhāyai pāṇimukhābhyām pāṇimukhābhyaḥ
Ablativepāṇimukhāyāḥ pāṇimukhābhyām pāṇimukhābhyaḥ
Genitivepāṇimukhāyāḥ pāṇimukhayoḥ pāṇimukhānām
Locativepāṇimukhāyām pāṇimukhayoḥ pāṇimukhāsu

Adverb -pāṇimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria