Declension table of ?pāṇimukha

Deva

MasculineSingularDualPlural
Nominativepāṇimukhaḥ pāṇimukhau pāṇimukhāḥ
Vocativepāṇimukha pāṇimukhau pāṇimukhāḥ
Accusativepāṇimukham pāṇimukhau pāṇimukhān
Instrumentalpāṇimukhena pāṇimukhābhyām pāṇimukhaiḥ pāṇimukhebhiḥ
Dativepāṇimukhāya pāṇimukhābhyām pāṇimukhebhyaḥ
Ablativepāṇimukhāt pāṇimukhābhyām pāṇimukhebhyaḥ
Genitivepāṇimukhasya pāṇimukhayoḥ pāṇimukhānām
Locativepāṇimukhe pāṇimukhayoḥ pāṇimukheṣu

Compound pāṇimukha -

Adverb -pāṇimukham -pāṇimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria