Declension table of ?pāṇimitā

Deva

FeminineSingularDualPlural
Nominativepāṇimitā pāṇimite pāṇimitāḥ
Vocativepāṇimite pāṇimite pāṇimitāḥ
Accusativepāṇimitām pāṇimite pāṇimitāḥ
Instrumentalpāṇimitayā pāṇimitābhyām pāṇimitābhiḥ
Dativepāṇimitāyai pāṇimitābhyām pāṇimitābhyaḥ
Ablativepāṇimitāyāḥ pāṇimitābhyām pāṇimitābhyaḥ
Genitivepāṇimitāyāḥ pāṇimitayoḥ pāṇimitānām
Locativepāṇimitāyām pāṇimitayoḥ pāṇimitāsu

Adverb -pāṇimitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria