Declension table of ?pāṇimita

Deva

NeuterSingularDualPlural
Nominativepāṇimitam pāṇimite pāṇimitāni
Vocativepāṇimita pāṇimite pāṇimitāni
Accusativepāṇimitam pāṇimite pāṇimitāni
Instrumentalpāṇimitena pāṇimitābhyām pāṇimitaiḥ
Dativepāṇimitāya pāṇimitābhyām pāṇimitebhyaḥ
Ablativepāṇimitāt pāṇimitābhyām pāṇimitebhyaḥ
Genitivepāṇimitasya pāṇimitayoḥ pāṇimitānām
Locativepāṇimite pāṇimitayoḥ pāṇimiteṣu

Compound pāṇimita -

Adverb -pāṇimitam -pāṇimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria