Declension table of ?pāṇimita

Deva

MasculineSingularDualPlural
Nominativepāṇimitaḥ pāṇimitau pāṇimitāḥ
Vocativepāṇimita pāṇimitau pāṇimitāḥ
Accusativepāṇimitam pāṇimitau pāṇimitān
Instrumentalpāṇimitena pāṇimitābhyām pāṇimitaiḥ pāṇimitebhiḥ
Dativepāṇimitāya pāṇimitābhyām pāṇimitebhyaḥ
Ablativepāṇimitāt pāṇimitābhyām pāṇimitebhyaḥ
Genitivepāṇimitasya pāṇimitayoḥ pāṇimitānām
Locativepāṇimite pāṇimitayoḥ pāṇimiteṣu

Compound pāṇimita -

Adverb -pāṇimitam -pāṇimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria