Declension table of ?pāṇimatā

Deva

FeminineSingularDualPlural
Nominativepāṇimatā pāṇimate pāṇimatāḥ
Vocativepāṇimate pāṇimate pāṇimatāḥ
Accusativepāṇimatām pāṇimate pāṇimatāḥ
Instrumentalpāṇimatayā pāṇimatābhyām pāṇimatābhiḥ
Dativepāṇimatāyai pāṇimatābhyām pāṇimatābhyaḥ
Ablativepāṇimatāyāḥ pāṇimatābhyām pāṇimatābhyaḥ
Genitivepāṇimatāyāḥ pāṇimatayoḥ pāṇimatānām
Locativepāṇimatāyām pāṇimatayoḥ pāṇimatāsu

Adverb -pāṇimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria