Declension table of ?pāṇimat

Deva

MasculineSingularDualPlural
Nominativepāṇimān pāṇimantau pāṇimantaḥ
Vocativepāṇiman pāṇimantau pāṇimantaḥ
Accusativepāṇimantam pāṇimantau pāṇimataḥ
Instrumentalpāṇimatā pāṇimadbhyām pāṇimadbhiḥ
Dativepāṇimate pāṇimadbhyām pāṇimadbhyaḥ
Ablativepāṇimataḥ pāṇimadbhyām pāṇimadbhyaḥ
Genitivepāṇimataḥ pāṇimatoḥ pāṇimatām
Locativepāṇimati pāṇimatoḥ pāṇimatsu

Compound pāṇimat -

Adverb -pāṇimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria